Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.241
Previous
Next
Original
हृदम्बरे तु भगवान् वासुदेवोऽप्यधोक्षजः ।
क्ष्मान्तानां बुद्धिपूर्वाणां क्रमात् सङ्कर्षणादिकम् ॥ २४३ ॥
Previous Verse
Next Verse