Śrīkoṣa
Chapter 27

Verse 27.242

याक्तव्यमथवा विप्र पृथिव्यादिक्रमेण तु ।
सप्तकं (क्, ख्: * * * कन्धराख्यं तु) भूधाराख्यं तु सङ्कर्षणान्तमेव हि ॥ २४४ ॥