Śrīkoṣa
Chapter 27

Verse 27.243

अथ (क्, ख्: कथचि * * * धिष्ठाने) चिद्धृत्वधिष्ठाने वासुदेवं तु भावयेत् ।
रसलोहितमांसानां मेदोमज्जास्थिषु द्विज ॥ २४५ ॥