Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.247
Previous
Next
Original
सामान्येन स्वमन्त्रेण सति सन्निहितेन वै ।
कारयो ? र्विग्रहे वृत्तौ ज्वालन्ताभ्यन्तरे (क्, ख्: ज्वलन्ता * * * वा) (यथा) तु वा ॥ २४९ ॥
Previous Verse
Next Verse