Śrīkoṣa
Chapter 27

Verse 27.248

न्यासार्चनादिमुक्तानां (क्, ख्: न्यासा * * * मुक्तानाम्) मन्त्राणां युज्यते कथम् ।
विनियोगं चतुर्णां (क्, ख्: चतुर्व * * *) वा नवानां मन्त्रकर्मणि ॥ २५० ॥