Śrīkoṣa
Chapter 27

Verse 27.249

सषडङ्गो हि सामान्यस्सर्वेषां विहितस्सदा ।
साधकस्य (क्, ख्: साध * * *) हि मन्त्रो हि विषमस्स्याद्विरोधकृत् ॥ २५१ ॥