Śrīkoṣa
Chapter 4

Verse 4.63

शिष्टानामर्ध विस्तारात् (क्: विस्तार * * * यं वा) तच्छ्रियं वाऽथवा द्विज ।
स्थूलान्यथ यथालाभं तथा रव्ययपेक्षया ? ॥ ६४ ॥