Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.251
Previous
Next
Original
तत्रापि (क्, ख्: तत्रापि * * * श्राद्धे द्वाभ्यां सा * * *) हि विषेषाय श्राद्धे द्वाभ्यां स उच्यते ।
मन्त्रग्रामे (क्, ख्: * * * या पुरा) तु विन्यस्ते विप्राणामिच्छया पुरा ॥ २५३ ॥
Previous Verse
Next Verse