Śrīkoṣa
Chapter 27

Verse 27.251

तत्रापि (क्, ख्: तत्रापि * * * श्राद्धे द्वाभ्यां सा * * *) हि विषेषाय श्राद्धे द्वाभ्यां स उच्यते ।
मन्त्रग्रामे (क्, ख्: * * * या पुरा) तु विन्यस्ते विप्राणामिच्छया पुरा ॥ २५३ ॥