Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.252
Previous
Next
Original
स्वमन्त्रमुपसंहृत्य स्वधाम्ना च (क्, ख्: विधि * * *) धिया सता ।
ब्रह्मभावनया व्याप्त एवं कृत्वाऽश्रयादिकम् ॥ २५४ ॥
Previous Verse
Next Verse