Śrīkoṣa
Chapter 27

Verse 27.253

यद्विप्रविग्रहे व्यस्तं मन्त्रव्यूहं तदात्मनि ।
अ ? (क्, ख्: * * * पूर्वकम्) थानियोजनीयं च क्षन्तु ? तत्पाणिपूर्वकम् ॥ २५५ ॥