Śrīkoṣa
Chapter 27

Verse 27.254

तत्रायं विहितं विप्र विशेषं तन्निबोधतु ।
व्यापकत्वेन भगवान् प्राक् सव्येतरयोस्ततः ॥ २५६ ॥