Śrīkoṣa
Chapter 27

Verse 27.260

स्वाराध्या (क्, ख्: ध्यानवनि * * * लेखरोधकृत्) नवनिष्ठानां श्राद्धकाले विरोधकृत् ।
एवं नियोजनं कृत्वा शिरसाऽभ्यर्च्य साम्प्रतम् ॥ २६२ ॥