Śrīkoṣa
Chapter 27

Verse 27.261

सासनं पुष्पपात्रेण समूहं भगवन्मयम् ।
तन्मध्येम्भश्चलं (क्, ख्: तन्मध्ये * * * पञ्चेन्द्रिय) चित्तं पञ्चेन्द्रियसमन्वितम् ॥ २६३ ॥