Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.262
Previous
Next
Original
कुर्यात्तां मन्त्रपीठस्थं (क्, ख्: क्रियताम्) मध्ये पारेऽथवा हृदि ।
कालमाचमनान्तं (र्थम्) तु मदनुग्रहकाम्यया ॥ २६४ ॥
Previous Verse
Next Verse