Śrīkoṣa
Chapter 27

Verse 27.262

कुर्यात्तां मन्त्रपीठस्थं (क्, ख्: क्रियताम्) मध्ये पारेऽथवा हृदि ।
कालमाचमनान्तं (र्थम्) तु मदनुग्रहकाम्यया ॥ २६४ ॥