Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.264
Previous
Next
Original
एवं भूतैर्द्विजेन्द्रैस्तु (स्तैः) बुद्ध्या तु सुविशद्धया ।
श्रद्धेयमखिलं (क्, ख्: श्रये * * * खिलम्) तस्य सानुकम्पेन चेतसा ॥ २६६ ॥
Previous Verse
Next Verse