Śrīkoṣa
Chapter 27

Verse 27.266

समये * * * (क्, ख्: * * * तत्पूरणम्) योज्यं तत् पूरण सर्वकर्मणाम् ।
पावनं तृप्तिजननं कि पुनः पितृकर्मणि ॥ २६८ ॥