Śrīkoṣa
Chapter 27

Verse 27.269

मूलं (क्, ख्: मूलं विना क्षानास्येति) विना क्ष्मां नाभ्येति पादपानां यथा तथा ।
ज्ञानमाह्लादपूर्वेण फलत्याशु च वर्त्मना ॥ २७१ ॥