Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.270
Previous
Next
Original
कारणं सर्वेन्द्रियग्रामं बहिर्वृत्तिगतं हि यत् ।
स्वयमात्मनि संलीनं कृत्वा हृत्कमलाम्बरे ॥ २७२ ॥
Previous Verse
Next Verse