Śrīkoṣa
Chapter 27

Verse 27.274

चिदम्बरान्तरावस्थं (क्, ख्: मिदम्बरा; ग्, घ्: तदम्बरा) सुशान्तं भगवत्पदम् ।
तच्छक्ति (क्, ख्: * * * विलक्षण) (तच्चित्र) ज्ञाननाडेर्वै विलक्षणतरं हि यत् ॥ २७६ ॥