Śrīkoṣa
Chapter 27

Verse 27.276

महतः (क्, ख्: महतः फलकात् यद्वत्) पावकाद्यद्वच्छक्तिर्दहनलक्षणा ।
अङ्गारकणमाश्रित्य (क्, ख्: * * * कणमाश्रित्य बाह्य * * * पौष्कर) बाह्यमायाति पौष्कर ॥ २७८ ॥