Śrīkoṣa
Chapter 27

Verse 27.278

प्रकाशमन्त्रराड्बाह्यं (क्, ख्: बाह्यं * * * द्विजम्; ग्, घ्: बाह्यं मायाकाशवधद्विज) मायाकाशव * * * द्विज ।
क्रमेण यत्ततस्स्वेषां (क्, ख्: यत्ततः स्वेषां सुख * * * *; ग्, घ्: यत्ततः स्वष्टां सुख) सुखदुःखतरं तु वा ॥ २८० ॥