Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.279
Previous
Next
Original
मूलान्तःकरणेनैव (क्, ख्: * * * समाब्जज) सेन्द्रियेण समाब्जज ।
मायाकाशवृतेनैव (क्, ख्: * * * वतेनैव * * * कः) हृन्मन्त्रं भ्रामयेत्ततः ॥ २८१ ॥
Previous Verse
Next Verse