Śrīkoṣa
Chapter 27

Verse 27.279

मूलान्तःकरणेनैव (क्, ख्: * * * समाब्जज) सेन्द्रियेण समाब्जज ।
मायाकाशवृतेनैव (क्, ख्: * * * वतेनैव * * * कः) हृन्मन्त्रं भ्रामयेत्ततः ॥ २८१ ॥