Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 4
Verse 4.66
Previous
Next
Original
चतुरश्रचतुष्षष्टिसङ्ख्यास्तम्भाविव (क्, ग्: चतुरष्टचतु-; ख्: विवर्जनम्; ग्: विवर्जया) * * * * ।
अन्यपूर्णानि धामानि चतुष्कं कन्यका न्यसेत् ॥ ६७ ॥
Previous Verse
Next Verse