Śrīkoṣa
Chapter 27

Verse 27.281

तत्कालं तत्कुलोद्भूतमनुभाववशाद् द्विज ।
अग्नीषोमाश्रयस्थं च चित्पिण्डं (क्, ख्: चित्पिण्डं * * * क्रमात्) तत्तु वै क्रमात् ॥ २८३ ॥