Śrīkoṣa
Chapter 27

Verse 27.282

अन्तःकरणबीजं (क्, ख्: अन्तःकरण * * *) तु महामोहबलोज्झितम् ।
ज्ञानान्तमम्बरान्तस्थं (क्, ख्: ज्ञानान्तवा * * * सुसूक्ष्मम्) सुसूक्ष्मं सततोदितम् ॥ २८४ ॥