Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.283
Previous
Next
Original
क्ष्मान्तं (क्, ख्: क्षाद्यं नारायणाद्यैस्तु * * * द्याक्षान्तै) नारायणाद्यैस्तु ह्यध्यक्षान्तैरधिष्ठितम् (ग्, घ्: क्षान्तैरनुष्ठितम्) ।
प्राणब्रह्मावसानैर्वा (क्, ख्: प्राण ब्रह्मवशानेमा) वासुदेवादिकैः क्रमात् ॥ २८५ ॥
Previous Verse
Next Verse