Śrīkoṣa
Chapter 27

Verse 27.284

बुद्ध्या (क्, ख्: बुध्याव्याप्ता * * * स्थैः) व्याप्तैर्यथावस्थैः प्रभवस्थितिलक्षणैः ।
मन्त्राङ्गैर्ज्ञस्वरूपैर्वा पञ्चभिर्लोचनोज्झितैः ॥ २८६ ॥