Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.284
Previous
Next
Original
बुद्ध्या (क्, ख्: बुध्याव्याप्ता * * * स्थैः) व्याप्तैर्यथावस्थैः प्रभवस्थितिलक्षणैः ।
मन्त्राङ्गैर्ज्ञस्वरूपैर्वा पञ्चभिर्लोचनोज्झितैः ॥ २८६ ॥
Previous Verse
Next Verse