Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.285
Previous
Next
Original
यद्वशात् प्रतिपत्तिर्वै कर्तुर्भवति (क्, ख्: ककुब्भवति) सुस्फुटा ।
सन्निवेशवशेनातो (क्, ख्: सन्निवेश * * * पितृतर्पणे) हार्देऽस्मिन् पितृतर्पणे ॥ २८७ ॥
Previous Verse
Next Verse