Śrīkoṣa
Chapter 27

Verse 27.287

अभिन्नलक्षणेनैव प्रणवेन महामते ।
ध्यायेच्चित्कर्णिकामध्ये (क्, ख्: * * * बीजत्वमागतम्) भूमौ बीजत्वमागतम् ॥ २९० ॥