Śrīkoṣa
Chapter 27

Verse 27.291

स्वेनान्तःकरणेनैव रञ्जितं स्वं (क्, ख्: प्रपितामहम्) पितामहम् ।
एकारेण स्वनाम्ना च स्वप्नेनाविष्वकृतस्य (क्, ख्: स्वप्नान्तः करणेन) च ॥ २९४ ॥