Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.293
Previous
Next
Original
मनोबुद्धिरहङ्काररञ्जितं संस्मरेत्ततः ।
जाग्रेणाकूलितेनैव पिता चैतन्यमब्जज ॥ २९६ ॥
Previous Verse
Next Verse