Śrīkoṣa
Chapter 27

Verse 27.294

ब्रह्मनाड्यन्तराकाशे (क्, ख्: ब्रह्मनाध्यानराकाशे) ब्रह्मरन्ध्रपथावनौ ।
द्व्यात्मके जीवकोशे तु कारणे तुर्यलक्षणे ॥ २९७ ॥