Śrīkoṣa
Chapter 27

Verse 27.295

दैवत्यं वासुदेवं च साकारं वाऽर्कबिम्बवत् ।
तदात्मना च बोद्धव्यौ विबुधौ विश्वसञ्ज्ञकौ ॥ २९८ ॥