Śrīkoṣa
Chapter 27

Verse 27.296

तन्मूलं (क्, ख्: तन्मूलं * * * कर्मिणाम्) हि यतस्सर्वं कर्मिणां पितृसङ्ग्रहः ।
प्रपितामहसञ्ज्ञं (क्, ख्: सञ्ज्ञा) वै त्वधिष्ठायाथवा भवेत् ॥ २९९ ॥