Śrīkoṣa
Chapter 4

Verse 4.68

त्रिभागेन स्वविस्तारं तद्बाहुल्यं तु पद्मज ।
एवमादीनि सङ्घेन युग्मास्स्तम्भगणाः (क्, ग्: युगास्तम्भ-) पुरा ॥ ६९ ॥