Śrīkoṣa
Chapter 27

Verse 27.300

हृन्मन्त्रेणापरं विप्र शिरसा तत् परं तु तत् ।
शिखाधिदैवतं ध्यायेच्चतुर्थं सर्वदैव हि ॥ ३०३ ॥