Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.301
Previous
Next
Original
शक्तिमन्त्रेण तनुतीं (क्, ख्: तनुतीं ब्रह्म * * * नुगताम्; ग्, घ्: मनुतिः हृन्मन्त्रानुगता स्फुरेत्) हृन्मन्त्रानुगतां स्मरेत् ।
शिरसा सह चास्त्राख्यं शिखया सह लोचनम् ॥ ३०४ ॥
Previous Verse
Next Verse