Śrīkoṣa
Chapter 27

Verse 27.305

स्वभावशीतलं चोष्णं स्वादु भिन्नजलद्वयम् ।
एवं भोगाप्तये कुर्यादेतस्माद्व्यत्ययं हि ये ? ॥ ३०८ ॥