Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.306
Previous
Next
Original
ज्ञेयं (क्, ख्: जयन्तं मोक्षदम्) तन्मोक्षदं विप्र नित्यमेवाफलार्थिनाम् ।
तनुत्रास्त्रदृशो (क्, ख्: तनुत्रास्त्रमृगो) मन्त्राः हृदयान्मस्तकावधि ॥ ३०९ ॥
Previous Verse
Next Verse