Śrīkoṣa
Chapter 27

Verse 27.308

ते च षढृदयादीनि निर्णीतानि च वै पुरा ।
एवं कारणमूलं तु देहे पितृगणं क्रमात् ॥ ३११ ॥