Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.309
Previous
Next
Original
न्यस्त्वा (क्, ख्: निस्त्वामनिष्ठिते) मनीषितैरन्यैश्चिद्रूपैः पितृभिस्सह ।
सन्तर्पणं (क्, ख्: सन्त * * * द्विश्वेदेव) ततः पार्श्वे विश्वेदेवपुरस्सरम् ॥ ३१२ ॥
Previous Verse
Next Verse