Śrīkoṣa
Chapter 27

Verse 27.310

ज्ञलक्षणेन सन्तर्प्यौ प्रणविन तु तौ पुरा ।
परमानन्दगर्भेण सहस्रशशिरश्मिना ॥ ३१३ ॥