Śrīkoṣa
Chapter 27

Verse 27.311

हृदि प्राणकलामूले प्रोच्चरत् प्रणवं स्मरेत् ।
दुग्धबुद्बुदसङ्काशममृतं हिमशीतलम् ॥ ३१४ ॥