Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.314
Previous
Next
Original
सम्पूर्णेन्दुत्वमापन्नं भावयेत्तत्र (क्, ख्: भावये * * * स्थितम् इत्यन्तं लुप्तम्) तद्द्विज ।
यत् पित्र्यदैवतं मन्त्रं ब्रह्मरन्ध्रोपरि स्थितम् ॥ ३१७ ॥
Previous Verse
Next Verse