Śrīkoṣa
Chapter 27

Verse 27.316

तत्तेजसावलीनं (क्, ख्: तत्तेजसा * * * ध्यायेत्) तद्ध्यायेन्मण्डलमामृतम् ।
जनकीयकरन्ध्रेण (क्, ख्: जनकं * * * च्चेतसा निर्मलेन तु; ग्, घ्: जनकीयकरन्ध्रेण प्रतिस्रोतीकृतम् पुनः मूलनिष्ठं क्रमात् ध्यायेत् चेतसानिर्मलेन तु) प्रतिस्रोतीकृतं पुनः ॥ ३१९ ॥