Śrīkoṣa
Chapter 27

Verse 27.317

मूलनिष्ठं क्रमाद्ध्यायेत् चेतसा निर्मलेन तु ।
एवं (क्, ख्: एवं गतविवासास्तु * * * रमुच्चरन्) गतपिपासार्थः प्राग्वदोङ्कारमुच्चरन् ॥ ३२० ॥