Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.318
Previous
Next
Original
तुर्यभूमिं तु पित्रादिलयध्यानधिया न येत् ।
इति भोगाप्तये कुर्याद् (क्, ख्: कुर्यात् न * * * यो यो) भूयो भूयो द्विजोत्तम ॥ ३२१ ॥
Previous Verse
Next Verse