Śrīkoṣa
Chapter 4

Verse 4.70

भित्तिबन्धं पुरा कृत्वा युक्तितः कन्यकागणम् ।
बन्धैः कार्ष्णायसाद्यैस्तु (ख्: काष्ठायसा) यथाऽदौ लयमग्रजम् ॥ ७१ ॥