Śrīkoṣa
Chapter 27

Verse 27.320

अन्तर्मायाम्बराद्यान्तं क्षीणसंस्कारलक्षणम् ।
आमूलादुल्लसन्तं च ऊर्ध्वदेहव्यपेक्षया ॥ ३२३ ॥