Śrīkoṣa
Chapter 27

Verse 27.321

औदयेन क्रमेणैव सूर्यबिम्बमिवाम्बरे ।
तत् पुनर्विलयीकुर्याच्चन्द्रभावनया यथा ॥ ३२४ ॥